ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 148.

Kusalajjhāsayā aññampi kusalaṃ nibbattissati. Sārādānīti sārādāni gahitasārāni,
saradamāse vā nibbattāni. Sukhasayitānīti sukhasannissitāni. 1- Sukhetteti
maṇḍakkhette. Nikkhittānīti vuttāni. Sappaṭibhāgāti sarikkhakā.
Abhidosaaḍḍharattanti 2- abhiaḍḍharattaṃ aḍḍharatte abhimukhībhūte. Bhattakālasamayeti
rājakulānaṃ bhattakālasaṅkhāte samaye. Parihānadhammoti ko evaṃ bhagavatā ñātoti?
ajātasatturājā. So hi pāpamittaṃ nissāya maggaphalehi parihīno. Aparepi
suppabuddhasunakkhattādayo bhagavatā ñātāva. Aparihānadhammoti evaṃ bhagavatā ko ñāto?
susīmo paribbājako aññe ca evarūpā. Parinibbāyissatīti evaṃ ko ñāto bhagavatāti?
santatimahāmatto aññe ca evarūpā.
                        9. Nibbedhikasuttavaṇṇanā
     [63] Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati
padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme
nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva
sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.
     Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā "antaguṇan"tiādīsu
viya. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu
mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā.
Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena
upasañhitā. Rajaniyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena
kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ
kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti
citravicitrārammaṇāni.
@Footnote: 1 cha.Ma. sukhasannicitā  2 cha.Ma. abhido addharattanti



The Pali Atthakatha in Roman Character Volume 16 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=16&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3338&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3338&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]