ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 154.

                         5. Adhigamasuttavaṇṇanā
     [79] Pañcame na āyakusaloti na āgamanakusalo. Na apāyakusaloti na
apagamanakusalo. Chandanti kattukamyatāchandaṃ. Na sārakkhatīti 1- na rakkhati.
                        6. Mahantattasuttavaṇṇanā
     [80] Chaṭṭhe ālokabahuloti ñāṇālokabahulo. Yogabahuloti yoge bahulaṃ
karoti. Vedabahuloti pītipāmojjabahulo. Asantuṭṭhibahuloti kusaladhammesu asantuṭṭho.
Anikkhittadhuroti aṭṭhapitadhuro paggahitaviriyo. Uttariñca patāretīti sampati
uttariñca viriyaṃ karoteva. Sattamaṃ uttānameva.
                     8-10. Dutiyanirayasuttādivaṇṇanā
     [82-84] Aṭṭhame pagabbhoti kāyapāgabbhiyādīhi samannāgato. Navamaṃ uttānameva.
Dasame vighātavāti mahicchataṃ nissāya uppannena lobhadukkhena dukkhito. Sesaṃ sabbattha
uttānamevāti.
                        Arahattavaggo aṭṭhamo.
                        ----------------
                            9. Sītivagga
                        1. Sītibhāvasuttavaṇṇanā
     [85] Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ
niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma,
@Footnote: 1 cha.Ma. ārakkhatīti



The Pali Atthakatha in Roman Character Volume 16 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=16&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3464&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]