ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 159.

                          Sattakanipātavaṇṇanā
                             paṇṇāsaka
                            1. Dhanavagga
                      1-5. Paṭhamapiyasuttādivaṇṇanā
     [1-5] Sattakanipātassa paṭhame anavaññattikāmoti abhiññātabhāvakāmo. Tatiye
yoniso vicine dhammanti upāyena catusaccadhammaṃ vicināti. Paññāyatthaṃ vipassatīti
sahavipassanāya maggapaññāya saccadhammaṃ vipassati. Pajjotassevāti dīpasseva. Vimokkho
hoti cetasoti tassa imehi balehi samannāgatassa khīṇāsavassa dīpanibbānaṃ
viya carimakacittassa vatthārammaṇehi vimokkho hoti, gataṭṭhānaṃ na paññāyati. Catutthe
saddho hotītiādīni pañcakanipāte vaṇṇitāneva. Pañcame dhanānīti adaliddassa
karaṇaṭṭhena 1- dhanāni.
                         7. Uggasuttavaṇṇanā
     [7] Sattame uggo rājamahāmattoti pasenadikosalassa mahāamacco. Upasaṅkamīti
bhuttapātarāso upasaṅkami. Addhoti nidhānagatena dhanena addho. Migāro rohaṇeyyoti
rohaṇaseṭṭhino nattāraṃ migāraseṭṭhiṃ sandhāyevamāha. Mahaddhanoti vaḷañjanadhanena
mahādhano. Mahābhogoti upabhogaparibhogabhaṇḍassa mahantatāya mahābhogo. Hiraññassāti
suvaṇṇasseva. Suvaṇṇameva hissa koṭisaṅkhaṃ ahosi. Rūpiyassāti sesassa taṭṭakasaraka-
attharaṇapāpuraṇādino paribhogaparikkhārassa pamāṇasaṅkhāne vādoyeva natthi.
@Footnote: 1 cha.Ma. adāliddiyakaraṇaṭṭhena



The Pali Atthakatha in Roman Character Volume 16 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=16&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3547&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3547&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]