ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 160.

                        8. Saṃyojanasuttavaṇṇanā
     [8] Aṭṭhame anunayasaññojananti kāmarāgasaññojanaṃ. Sabbāneva cetāni
bandhanaṭṭhena saññojanānīti veditabbāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Sesaṃ
sabbattha uttānatthamevāti.
                          Dhanavaggo paṭhamo.
                          -------------
                           2. Anusayavagga
                          3. Kulasuttavaṇṇanā
     [13] Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na
manamhi appanakena 1- ākārena nisinnāsanato paccuṭṭhenti, amanāpameva 2- dassenti.
Santamassa parigūhantīti 3- vijjamānaṃpi deyyadhammaṃ etassa nigūhanti
paṭicchādenti. Asakkaccaṃ denti no sakkaccanti lūkhaṃ vā hotu paṇītaṃ vā, asahatthā
acittīkārena denti, no cittīkārena.
                         4. Puggalasuttavaṇṇanā
     [14] Catutthe ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā
rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato
vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ nirodhā vuṭṭhāya
arahattappattaanāgāmino ca vasena pañcavidho hoti. Pāli panettha "katamo ca
puggalo ubhatobhāgavimutto. Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā
@Footnote: 1 Ma. appakena          2 cha.Ma. anādarameva         3 Sī. niguhantīti



The Pali Atthakatha in Roman Character Volume 16 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=16&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3566&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3566&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]