ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 163.

Vuttaṃ. Ummujjatīti uṭṭhahati. Sādhūti sobhanā bhaddakā. Hāyatiyevāti paṅkavāre 1-
āsittaudakaṃ viya parihāyateva. Ummujjitvā vipassati viloketīti uṭṭhahitvā
gantabbadisaṃ vipassati viloketi. Pataratīti gantabbadisābhimukho tarati nāma.
Patigādhappatto hotīti uṭṭhāya viloketvā pataritvā ekasmiṃ ṭhāne patiṭṭhaṃ patto
nāma hoti, tiṭṭhati na punāgacchati. Tiṇṇo pāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ
taritvā paratīraṃ gantvā nibbānathale patiṭṭhito nāma hoti. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ.
                      6. Aniccānupassīsuttavaṇṇanā
     [16] Chaṭṭhe aniccāti evaṃ paññāya pharanto anupassatīti aniccānupasSī.
Aniccāti evaṃ saññā assāti aniccasaññī. Aniccāti evaṃ ñāṇena paṭisaṃviditā
assāti aniccapaṭisaṃvedī. Satatanti sabbakālaṃ. Samitanti yathā purimacittena
pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇanti nirantaraṃ aññena
cetasā asammissaṃ. Cetasā adhimuccamānoti cittena sanniṭṭhāpayamāno. Paññāya
pariyogāhamānoti vipassanāñāṇena anupavisamāno.
     Apubbaṃ acarimanti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So
catubbidho hoti rogasamasīsī vedanāsamasīsī iriyāpathasamasīsī jīvitasamasīsīti. Tattha yassa
aññatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva
hoti, ayaṃ rogasamasīsī nāma, yassa pana aññataraṃ vedanaṃ vedayato vedanāvūpasamo
ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa
pana ṭhānādīsu iriyāpathesu aññatarasamaṅgino vipassantassa iriyāpathassa
pariyosānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī
nāma. Yassa pana upakkamato vā sarasato 2- vā jīvitapariyādānañca āsavakkhayo
@Footnote: 1 Sī. caṅgāvāre, cha.Ma. caṅkavāre  2 Ma. pariyādānato



The Pali Atthakatha in Roman Character Volume 16 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=16&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3632&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3632&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]