ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 164.

Ca ekappahāreneva hoti, ayaṃ jīvitasamasīsī nāma. Ayamidha adhippeto. Tattha
kiñcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ
ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇa-
vārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na paññāyati, tasmā evaṃ vuttaṃ.
     Antarāparinibbāyīti yo pañcasu suddhāvāsesu yattha katthaci uppanno
nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti,
tassetaṃ nāmaṃ. Upahaccaparinibbāyīti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ
pāpuṇāti. Asaṅkhāraparinibbāyīti yo tesaṃyeva  puggalānaṃ asaṅkhārena 1- appayogena
kilese khepeti. Sasaṅkhāraparinibbāyīti yo sasaṅkhārena sampayogena kilese
khepeti. Uddhaṃsoto akaniṭṭhagāmīti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci
nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.
                     7-9. Dukkhānupassīsuttādivaṇṇanā
     [17-19] Sattame dukkhānupassīti pīḷanākāraṃ dukkhato anupassanto. Aṭṭhame
anattānupassīti avasavattanākāraṃ anattāti anupassanto. Navame sukhānupassīti sukhanti
evaṃ ñāṇena anupassanto.
                       10. Niddasavatthusuttavaṇṇanā
     [20] Dasame niddasavatthūnīti niddasāni vatthūni, 2- "niddaso bhikkhu, nibbīso,
nittiṃso, niccattāḷīso, nippaññāso"ti evaṃ vacanakāraṇāni. Ayaṃ kira pañho
titthiyasamaye uppanno. Titthiyā hi dasavassappattakāle 3- mataṃ nigaṇṭhaṃ niddasoti
vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi
@Footnote: 1 cha.Ma. asaṅkhāreneva  2 cha.Ma. niddasādivatthūni  3 cha.Ma. dasavassakāle



The Pali Atthakatha in Roman Character Volume 16 Page 164. http://84000.org/tipitaka/read/attha_page.php?book=16&page=164&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3655&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3655&pagebreak=1#p164


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]