ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 165.

Ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ "nibbīso
nittiṃso niccattāḷīso nippaññāso"ti vadanti. Āyasmā ānando gāme vicaranto
taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha:- na yidaṃ 1-
ānanda titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi
dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova,
navavassopi .pe. Ekavassopi. Na kevalañca ekavassova, ekādasamāsikopi .pe.
Ekamāsikopi ekamuhuttikopi na hotiyeva. Kasmā? puna paṭisandhiyā abhāvā.
Nibbīsādīsupi eseva nayo. Iti bhagavā "mama sāsane khīṇāsavassetaṃ adhivacanan"ti
vatvā yehi 2- kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi.
     Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti
sikkhāttayapūraṇe balavacchando hoti. Āyatiñca sikkhāsamādāne adhigatapemoti
anāgate punadivasādīsupi sikkhāpūraṇe adhigatapemeneva samannāgato hoti.
Dhammanisantiyāti dhammanisāmanāya. 3- Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti
taṇhāvinaye. Paṭisallāneti ekībhāve. Viriyārambheti kāyikacetasikassa viriyassa
pūraṇe. Satinepakketi satiyañceva nipakabhāve ca. Diṭṭhipaṭivedheti maggadassane. Sesaṃ
sabbattha uttānamevāti.
                         Anusayavaggo dutiyo.
                         ---------------
@Footnote: 1 cha.Ma. na idaṃ  2 cha.Ma. tehi  3 Sī.,Ma. dhammanisantīti dhammanisāmanā



The Pali Atthakatha in Roman Character Volume 16 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=16&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3676&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3676&pagebreak=1#p165


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]