ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 170.

Appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti,
paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti,
anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati
"asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na
karoti .pe. Nivāsanaṭṭhānaṃ na saṃvidahatī"ti. Taṃ sutvā pabbajitā tassa nagaradvārena
gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti.
Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti
tāva cintetvā āgatamhā, imesaṃ rājūnaṃ iminā nīhārena ke vasissantī"ti
nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu
so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati
amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti.
Sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena
yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuḍaḍhihāniyo
veditabbā.
                        2. Vassakārasuttavaṇṇanā
     [22] Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno.
Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ
katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate. Etena
nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ "sikkhitā
vatime licchavikumārā susikkhitā vatime licchavikumārā, yatra hi nāma sukhumena
tāḷacchiggaḷena asanaṃ atipātayissanti  poṅakhānupoṅkhaṃ avirādhitan"ti. 1-
Ucchejjissāmīti 2- ucchindissāmi.
@Footnote: 1 saṃ.mahā. 19/115/394 vālasutta  2 cha.Ma. ucchecchāmīti



The Pali Atthakatha in Roman Character Volume 16 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=16&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3789&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3789&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]