ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 172.

     Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa
desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti
nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti
attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma "alaṃ
vivādena, idāni samaggā homā"ti hatthiassarathahiraññasuvaṇṇādīni pesetvā
saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho.
Aññatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā "aññamaññaṃ bhedaṃ katvāpi sakkā
ete gahetun"ti dasseti. Idaṃ brāhmaṇo bhagavato imāya kathāya nayaṃ labhitvā
āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na 1- jānātīti?
āma jānāti. Jānanto kasmā kathesi? anukampāya. Evaṃ kirassa ahosi "mayā
akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto
tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā
attano patiṭṭhābhūtaṃ puññaṃ karissantīti. Abhinanditvāti cittena nanditvā.
Anumoditvāti "yāva subhāsitamidaṃ bhotā gotamenā"ti vācāya anumoditvā. Pakkāmīti
rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ
pāpesi.
                       3. Paṭhamasattakasuttavaṇṇanā
     [23] Tatiye abhiṇhasannipātāti 2- idaṃ vajjisattake vuttasadisameva. Idhāpi ca
abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato  "asukavihārasīmā
ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni
karonti, viññattibahulā phalapupphadānādīhi jīvikaṃ kappentī"tiādīni na jānanti.
Pāpabhikkhūpi "pamatto saṃgho"ti ñatvā rāsībhūtaṃ sāsanaṃ osakkāpenti. Abhiṇhaṃ
@Footnote: 1 Sī.,ka. ayaṃ saddo na dissati  2 cha.Ma. abhiṇhaṃ sannipātāti



The Pali Atthakatha in Roman Character Volume 16 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=16&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3834&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3834&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]