ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 176.

Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ
dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā
na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ
hāniyeva hoti, na vuḍḍhi.
     Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā,
āgatānaṃ sabrahmacārīnaṃ  paccuggamanādīni katvā senāsanaṃ paññāpetvā denti,
te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha
nesaṃ kittisaddo uggacchati "asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā
saṅgāhakā"ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti,
samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ
gahetvā nisīditvā "imasmiṃ vihāre vasissatha, gamissathā"ti pucchanti.
"gamissāmā"ti vutte "sappāyaṃ senāsanaṃ, sulabhā bhikkhā"tiādīni vatvā gantuṃ na
denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce
hoti, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukattherānaṃ ovāde ṭhatvā saha
paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā "ekaṃ dve divasāni vasissāmāti
āgatamhā, imesaṃ pana sukhasaṃvāsatthāya 1- dasa dvādasa vassāni vasimhā"ti vattāro
honti. Evamettha hānivuḍḍhiyo veditabbā.
                       4. Dutiyasattakasuttavaṇṇanā
     [24] Catutthe na kammārāmāti ye divasaṃ cīvarakammakāyabandhana-
parissāvanadhammakaraṇasammajjanīpādakaṭhalikādīneva karonti, te saddhāyesa paṭikkhePo. Yo
pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti,
@Footnote: 1 cha.Ma. sukhasaṃvāsatāya



The Pali Atthakatha in Roman Character Volume 16 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=16&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3924&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3924&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]