ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 178.

Hoti:- yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ aññataramattakena
vosānaṃ nāpajjissanti, tāva vuḍḍhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.
                         7. Saññāsuttavaṇṇanā
     [27] Sattame aniccasaññādayo aniccānupassanādīhi sahagatā saññā.
                       8. Paṭhamaparihānisuttavaṇṇanā
     [28] Aṭṭhame uppannānaṃ saṃghakiccānaṃ nittharaṇena bhāraṃ vahantīti bhāravāhino.
Te tena paññāyissantīti te therā 1- tena attano therabhāvānurūpena kiccena
paññāyissanti. Vo yogaṃ āpajjatīti payogaṃ āpajjati, sayaṃ tāni kiccāni
kātuṃ ārabhatīti.
                       9. Dutiyaparihānisuttavaṇṇanā
     [29] Navame bhikkhudassanaṃ hāpetīti bhikkhusaṃghassa dassanatthāya gamanaṃ
hāpeti. Adhisīleti pañcasīladasasīlasaṅkhāte uttamasīle. Ito bahiddhāti imamhā
sāsanā bahiddhā. Dakkhiṇeyyaṃ gavesatīti deyyadhammapaṭiggāhake pariyesati. Tattha
ca pubbakāraṃ karotīti tesaṃ bāhirānaṃ titthiyānaṃ datvā pacchā bhikkhūnaṃ deti.
Sesaṃ sabbattha uttānamevāti.
                          Vajjivaggo tatiyo.
                         ---------------
@Footnote: 1 cha.Ma. tesu yogaṃ āpajjatīti



The Pali Atthakatha in Roman Character Volume 16 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=16&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3967&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3967&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]