ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 179.

                           4. Devatāvagga
                        5. Paṭhamamittasuttavaṇṇanā
     [36] Catutthassa pañcame duddadanti duppariccajaṃ mahārahabhaṇḍakaṃ. Dukkaraṃ
karotīti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatīti sahāyassatthāya duradhivāsaṃ 1-
adhivāseti. Guyhamassa 2- āvikarotīti attano guyhaṃ tassa āvikaroti. Guyhamassa
parigūhatīti tassa guyhaṃ aññesaṃ nācikkhati. Khīṇena nātimaññatīti tassa bhoge
khīṇe tena khayena taṃ nātimaññati, tasmiṃ omānaṃ attani ca atimānaṃ na karoti.
                        6. Dutiyamittasuttavaṇṇanā
     [37] Chaṭṭhe vattāti vacanakusalo. Vacanakkhamoti vacanaṃ khamati, dinnaṃ ovādaṃ
karoti. Gambhīranti guyhaṃ rahassaṃ jhānanissitaṃ vipassanāmaggaphalanibbānanissitaṃ.
                       7. Saññāsuttavaṇṇanā 3-
     [38] Sattame idamme cetaso līnattanti uppanne cetaso līnatte "idaṃ me
cetaso līnattan"ti yathāsabhāvato jānāti. Ajjhattaṃ saṅkhittaṃ nāma thīnamiddhānugataṃ.
Bahiddhā vikkhittaṃ nāma pañcasu kāmaguṇesu vikkhittaṃ. Vedanātiādīni papañcamūlavasena
gahitāni. Vedanā hi taṇhāya mūlaṃ sukhavasena taṇhuppattito, saññā diṭṭhiyā
mūlaṃ avibhūtārammaṇe  diṭṭhiuppattito, vitakko mānassa mūlaṃ vitakkavasena asmīti
mānuppattito. Appāyāsappāyesūti upakārānupakāresu. Nimittanti kāraṇaṃ. Sesaṃ
sabbattha uttānamevāti.
                        Devatāvaggo catuttho.
@Footnote: 1 Ma. durabhisambhavaṃ  2 Ma. guyhassa  3 cha.Ma. paṭhamapaṭisambhidāsuttavaṇṇanā



The Pali Atthakatha in Roman Character Volume 16 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=16&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3985&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=3985&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]