ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 182.

Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasadvattiṃsa-
catusaṭṭhikappāyukā parittappamāṇasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi
te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā.
Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññīsattā viññāṇābhāvā ettha
saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.
     Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassaṃpi asaṅkhyeyyaṃpi
buddhasuññe loke na uppajjanti. Soḷasakappasahassabbhantare buddhesu uppannesuyeva
uppajjanti. Dhammacakkappavattissa bhagavato khandhāvārasadisā 1- honti. Tasmā neva
viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsivatthero pana "na kho pana
so sāriputta āvāso 2- sulabharūpo, so mayā anāvuṭṭhapubbo iminā dīghena
addhunā aññatra suddhāvāsehi devehī"ti 3- iminā suttena suddhāvāsāpi catuttha-
viññāṇaṭṭhitiñca catutthasattāvāsañca bhajantīti vadati, taṃ appaṭibāhiyattā suttassa
anuññātaṃ.
     Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā
neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu na vuttaṃ. Dutiye samādhi-
parikkhārāti maggasamādhissa sambhāRā.
                        3. Paṭhamaaggisuttavaṇṇanā
     [46] Tatiye sabbepi rāgādayo anudahanaṭṭhena aggī. Āhuneyyaggītiādīsu
panettha āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi
puttānaṃ bahūpakāratāya āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu
nibbattanti. Tasmā kiñcāpi mātāpitaro na anudahanti, anudahanassa pana paccayā
@Footnote: 1 cha.Ma. khandhāvāraṭṭhānasadisā  2 Sī.,ka. sattāvāso
@3 Ma.mū. 12/160/124 mahāsīhanādasutta



The Pali Atthakatha in Roman Character Volume 16 Page 182. http://84000.org/tipitaka/read/attha_page.php?book=16&page=182&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4050&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4050&pagebreak=1#p182


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]