ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 185.

Brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi "brāhmaṇasamaye vedaṃ
uggaṇhantā 1- aṭṭhacattāḷīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo
agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ
nu kho vakkhatī"ti imamatthaṃ sandhāyevaṃ pucchati. Tato ca bhagavā mantena kaṇhasappaṃ
gaṇhanto viya amittaṃ gīvāyaṃ pādena akkamamāno viya attano saṅkilesakāle
chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha
vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yañhi taṃ
brāhmaṇātiādimāha. Tattha dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvaṃ.
Dukkhasmāti sakalavaṭṭadukkhato. Sañjagghatīti hasitakathaṃ katheti. Saṅkīḷatīti keḷiṃ
karoti. Saṅkeḷāyatīti mahāhasitaṃ hasati. Cakkhunā cakkhunti attano cakkhunā tassā
cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuḍḍaṃ vā tiropākāraṃ vāti parakuḍḍe
vā parapākāre vā. Devoti eko devarājā. Devaññataroti aññataro devaputto.
Anuttaraṃ sammāsambodhinti arahattañceva sabbaññutañāṇañca.
                         8. Saṃyogasuttavaṇṇanā
     [51]  Aṭṭhame saññogavisaññoganti saññogavisaññogasādhakaṃ. Dhammapariyāyanti
dhammakāraṇaṃ. Ajjhattaṃ itthindriyanti niyakajjhattaṃ itthībhāvaṃ. Itthīkuttanti
itthīkiriyaṃ. Itthākappanti nivāsanapārupanādiṃ itthiyākappaṃ. Itthīvidhanti
itthiyā mānavidhaṃ itthicchandanti itthiyā ajjhāsayacchandaṃ. Itthissaranti
itthīsaddaṃ. Itthālaṅkāranti itthiyā pasādhanabhaṇḍaṃ. Purisindriyādīsupi eseva
nayo. Bahiddhā saññoganti purisena saddhiṃ samāgamaṃ. Ativattatīti anabhiratāti evaṃ
vuttāya balavavipassanāya ariyamaggaṃ patvā ativattati. Imasmiṃ sutte vaṭṭavivaṭṭaṃ
kathitaṃ.
@Footnote: 1 Ma. uggaṇhanti



The Pali Atthakatha in Roman Character Volume 16 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=16&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4118&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4118&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]