ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 186.

                       9. Dānamahapphalasuttavaṇṇanā
     [52] Navame sāpekkhoti sataṇho. Paṭibaddhacittoti vipāke baddhacitto.
Sannidhipekkhoti nidhānapekkho hutvā. Peccāti paralokaṃ gantvā. Taṃ kammaṃ
khepetvāti taṃ kammavipākaṃ khepetvā. Iddhinti vipākiddhiṃ. Yasanti parivārasampadaṃ.
Adhipateyyanti 1- jeṭṭhabhāvakāraṇaṃ. Āgantā itthattanti itthabhāvaṃ ime
pañcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti
attho. Sāhu dānanti dānannāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyaññānīti tāni
sappinavanītadadhimadhuphāṇitādīhi niṭṭhānagatāni 2- mahādānāni. Cittālaṅkāraṃ
cittaparikkhāranti samathavipassanācittassa alaṅkārabhūtañceva parivārabhūtañca.
Brahmakāyikānaṃ devānaṃ sahabyatanti na sakkā tattha dānena uppajjituṃ. Yasmā pana taṃ
samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānañceva
ariyamaggañca nibbattetvā jhānena tattha uppajjati. Anāgāmī hotīti jhānānāgāmī
nāma hoti. Anāgantā itthattanti puna itthabhāvaṃ na āgantā, uparūpapattiko
vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ
taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ
niravasesadānaṃ, pañcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassūpavicāradānaṃ, sattamaṃ
alaṅkāraparivāradānaṃ nāmāti.
                       10. Nandamātāsuttavaṇṇanā
     [53] Dasamaṃ atthuppattivasena desitaṃ. Satthā kira vuṭṭhavasso pavāretvā dve
aggasāvake ohāya "dakkhiṇāgiricārikaṃ gamissāmī"ti nikkhami, rājā pasenadikosalo,
anāthapiṇḍiko gahapati, visākhā mahāupāsikā, aññe ca bahujanā dasabalaṃ
@Footnote: 1 cha.Ma. ādhipaccanti  2 Ma. niṭṭhānaṃ katāni



The Pali Atthakatha in Roman Character Volume 16 Page 186. http://84000.org/tipitaka/read/attha_page.php?book=16&page=186&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4141&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4141&pagebreak=1#p186


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]