ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 190.

Diṭṭhisaññāeva hettha saññāgataṃ, diṭṭhinissitamānoyeva diṭṭhimaññitameva vā
maññitaṃ, diṭṭhipapañcova papañcitaṃ, diṭṭhupādānameva upādānaṃ, diṭṭhiyā virūpaṃ
paṭisaraṇabhāvoyeva vippaṭisāro nāmāti veditabbo. Ettha ca diṭṭhiggahaṇena
dvāsaṭṭhidiṭṭhiyo, diṭṭhinirodhagāminīpaṭipadāgahaṇena sotāpattimaggova gahitoti.
                        2. Purisagatisuttavaṇṇanā
     [55] Dutiye purisagatiyoti purisassa ñāṇagatiyo. Anupādāparinibbānanti
apaccayanibbānaṃ. No cassāti atīte attabhāve nibbattakaṃ kammaṃ no ce abhavissa.
No ca me siyāti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatīti etarahi
me anāgatattabhāvanibbattakaṃ  kammaṃ na bhavissati. Na me bhavissatīti anāgate me
attabhāvo na bhavissati. Yadatthi yaṃ bhūtanti yaṃ atthi yaṃ bhūtaṃ paccuppannaṃ
khandhapañcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatīti taṃ tattha chandarāgappahānena pajahāmīti
vipassanūpekkhaṃ paṭilabhati. Bhave na rajjatīti atīte khandhapañcake taṇhādiṭṭhīhi
na rajjati. Sambhave na rajjatīti anāgatepi tatheva na rajjati, atthuttari padaṃ
santanti uttariṃ santaṃ nibbānapadaṃ nāma atthi. Sammappaññāya passatīti taṃ
saha vipassanāya maggapaññāya sammā passati. Na sabbena sabbanti ekaccānaṃ
kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na
sabbākārena sabbaṃ. Haññamāneti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne.
Antarāparinibbāyīti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā
etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talanti ākāsatalaṃ
anupahacca na atikkamitvā, bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi
upamāhi tayo antarāparinibbāyī dassitā.
     Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā
parinibbuto hoti. Upahacca talanti jalamānā gantvā ākāsatalaṃ atikkamitvā
@Footnote: 1 cha.Ma. anatikkamitvā



The Pali Atthakatha in Roman Character Volume 16 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=16&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4231&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4231&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]