ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 191.

Paṭhavītale 1- vā upahanitvā paṭhaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena
kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sampayogena
kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchanti nirārakkhaṃ araññaṃ.
Dāyanti sārakkhaṃ abhayatthāya dinnaṃ araññaṃ. Sesamettha uttānatthameva. Imasmiṃ
sutte ariyapuggalāva kathitāti.
                       3. Tissabrahmāsuttavaṇṇanā
     [56] Tatiye bhikkhuniyoti mahāpajāpatiyā parivārā pañcasatā bhikkhuniyo.
Vimuttāti pañcahi vimuttīhi vimuttā. Anupādisesāti upādānasesaṃ aṭṭhapetvā 2-
pañcahi vimuttīhi anavasesāhi vimuttā. Saupādisese vā saupādisesoti saupādāna-
sese puggale "saupādānaseso ayan"ti. Itarasmiṃpi eseva nayo. Tissoti therassa
saddhivihāriko brahmā. Anulomikānīti paṭipattiyā anulomāni vivittāni antima-
pariyantimāni. Indriyānīti saddhādīni vipassanindriyāni. Samannānayamānoti
samannāhāre ṭhapayamāno. Na hi pana teti idaṃ kasmā ārabhi? sattamassa
puggalassa dassanatthaṃ. Sattamo hi saddhānusāripuggalo na dassito. Atha bhagavā
balavavipassakavasena taṃ dassento evamāha. Tattha sabbanimittānanti sabbesaṃ
niccanimittādīnaṃ. Animittanti balavavipassanāsamādhiṃ.
                       4. Sīhasenāpatisuttavaṇṇanā
     [57] Catutthe maccharīti pañcamaccherayutto. Kadariyoti thaddhamacchariyo, paresaṃ
dīyamānaṃpi vāreti. Anuppadānaratoti punappunaṃ dānaṃ dadamānova ramati. Anukampantāti
"ko ajja amhehi anuggahetabbo, kassa deyyadhammaṃ vā paṭiggaṇheyyāma, dhammaṃ
vā deseyyāmā"ti evaṃ cittena anukampamānā.
@Footnote: 1 cha.Ma. pathavītalaṃ  2 Sī. agahetvā



The Pali Atthakatha in Roman Character Volume 16 Page 191. http://84000.org/tipitaka/read/attha_page.php?book=16&page=191&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4255&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4255&pagebreak=1#p191


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]