ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 192.

                       5. Arakkheyyasuttavaṇṇanā
     [58] Pañcame nimittanti dhammanimittampi puggalanimittampi. Ayañhi attanā
desite dhamme ekapadampi durakkhātaṃ aniyyānikaṃ apassanto dhammanimittaṃ na
samanupassati, "durakkhāto tayā dhammo na svākkhāto"ti uṭṭhahitvā paṭippharantaṃ
ekapuggalaṃpi apassanto puggalanimittaṃ na samanupassati nāma. Sesadvayepi eseva
nayo. Chaṭṭhasattamāni uttānāniyeva.
                       8. Pacalāyamānasuttavaṇṇanā
     [61] Aṭṭhame pacalāyamānoti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe
samaṇadhammaṃ karonto sattāhaṃ caṅkamanaviriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ
pacalayamāno nisinno hoti. Pacalāyasi noti niddāyasi nu. Anumajjitvāti
parimajjitvā. 1- Ālokasaññanti middhavinodanaālokasaññaṃ. Divāsaññanti divāti-
saññaṃ. Yathā divā tathā rattinti yathā divā ālokasaññā adhiṭṭhitā, tathā naṃ
rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divāti yathā ca te rattiṃ ālokasaññā
adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsanti dibbacakkhuñāṇatthāya
sahobhāsaṃ. Pacchāpuresaññīti purato ca pacchato ca abhiharaṇasaññāya saññāvā.
Antogatehi indriyehīti bahi avikkhittehi anto anupaviṭṭheheva pañcahi
indriyehi. Middhasukhanti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodana-
kammaṭṭhānaṃ kathesi. Soṇḍanti mānasoṇḍaṃ. Kiccakaraṇīyānīti ettha avassaṃ
kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvoti nittejatā domanassatā.
Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.
     Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihātiādimāha. Tattha
viggāhikakathanti "na tvaṃ imaṃ dhammavinayaṃ jānāsī"tiādinayappavattaviggāhikakathā.
@Footnote: 1 Sī. apanijitvāti parimadditvā



The Pali Atthakatha in Roman Character Volume 16 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=16&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4277&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4277&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]