ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 195.

Puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya paṭhaviyā issaro.
Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti
janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti
vīrānaṃ aṅgaṃ vīraṅgaṃ. Viriyassetaṃ nāmaṃ. Vīraṅgaṃ rūpametesanti vīraṅgarūpā.
Viriyajātikā viriyasabhāvā mahāviriyā 1- viya akilāsuno divasaṃpi yujjhantā na
kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā
ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenāpi chejjabhejjānusāsanena
satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva.
Dhammena abhivijiyāti ehi kho mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano "pāṇo na
hantabbo"tiādinā dhammeneva vuttappakāraṃ paṭhaviṃ abhivijinitvā.
     Sukhesinanti 2- sukhapariyesake satte āmanteti. Suññabrahmūpagoti suññabrahma-
vimānappatto. 3- Paṭhaviṃ imanti imaṃ sāgarapariyantaṃ mahāpaṭhaviṃ. Asāhasenāti na
sāhasiyakammena. Samena manusāsitanti 4- samena kammena anusāsi. 5- Tehi etaṃ
sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ
sukathitaṃ. Paṭhabyoti paṭhavīsāmiko.
                        10. Bhariyāsuttavaṇṇanā
     [63] Dasame kevaṭṭo maññe macche vilopetīti 6- kevaṭṭānaṃ macchapacchiṃ
otāretvā ṭhitaṭṭhāne jāleva 7- udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo
hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātāti visākhāya kaniṭṭhā. Sā neva sassuṃ
ādiyatīti sassuyā kattabbaṃ vattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ
@Footnote: 1 cha.Ma. vīriyamayā  2 cha.Ma. sukhesinoti  3 cha.Ma...... vimānūpago
@4 Sī. damanusāsiyanti  5 cha.Ma. anusāsiṃ
@6 cha.Ma. macchavilopeti  7 cha.Ma. jāle vā



The Pali Atthakatha in Roman Character Volume 16 Page 195. http://84000.org/tipitaka/read/attha_page.php?book=16&page=195&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4346&pagebreak=1#p195


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]