ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 196.

Na gaṇeti. Na sassuraṃ ādiyatīti vacanaṃpissā 1- na gaṇhāti. Evaṃ anādaratāyapi
aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko
suṇisāyācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā "kiṃ nu kho ayaṃ
seṭṭhī dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇan"ti gantvā avidūre
saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāteti āmantesi.
     Ahitānukampinīti na hitānukampinī. Aññesūti parapurisesu. Atimaññateti
omānātimānavasena atimaññati. Dhanena kītassāti dhanena kītā assa. Vadhāya ussukkāti
vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhananti itthiyā
sāmiko yaṃ dhanaṃ labhati. Appampissa apahātumicchatīti thokatopi assa harituṃ icchati,
uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasāti
nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusāti khaRā. Duruttavādinīti
dubbhāsitabhāsinī, kakkhaḷavāḷakathameva katheti, uṭṭhāyakānaṃ abhibhuyya vattatīti ettha
uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto. Tassa taṃ
uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatīti āmoditappamoditā
hoti. Koleyyakāti kulasampannā. Patibbatāti patidevatā. Vadhadaṇḍatajjitāti daṇḍakaṃ
gahetvā vadhena tajjitā, "ghātessāmi tan"ti vuttā. Dāsīsamanti sāmikassa
vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.
                        11. Kodhanasuttavaṇṇanā
      [64] Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi
icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato.
Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthaṃpīti avaḍḍhimpi. Attho me
gahitoti vaḍḍhi me gahitā.
@Footnote: 1 Sī. vacanaṃ panassā, cha.Ma. vacanaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=16&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4369&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4369&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]