ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 197.

     Atho atthaṃ gahetvānāti atho vaḍḍhiṃ gahetvā. Anatthaṃ paṭipajjatīti
anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā.
Kodhasammadasammattoti kodhamadena matto. Ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti
ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ.
Atthaṃ na jānātīti vaḍḍhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ
na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. 1- Sahateti abhibhavati.
     Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā
nibbattati. Na vāco hoti gāravoti vacanassāpi garubhāvo na hoti. Na dīpaṃ
hoti kiñcananti kāci patiṭṭhā nāma na hoti. Tapanayānīti tāpajanakāni. Dhammehīti
samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu
bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ.
Hanti kuddho puthuttānanti kuddho puggalo puthunānākāraṇehi attānaṃ hanti.
Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha
miyyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi
patitvā maranti.
     Bhūtahaccānīti 2- hatavaḍḍhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ
kodhaṃ damena chindeyya. Katarena damenāti? paññāvīriyena diṭṭhiyāti vipassanāpaññāya
ceva vipassanāsampayuttena kāyikacetasikaviriyena ca maggasammādiṭṭhiyā ca. Tatheva
dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva
sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ
patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā.
Sesaṃ sabbattha uttānamevāti.
                        Abyākatavaggo chaṭṭho.
@Footnote: 1 Sī. andhabhāvakaraghanamahātamaṃ  2 cha.Ma. bhūnahaccānīti



The Pali Atthakatha in Roman Character Volume 16 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=16&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4392&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]