ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 203.

Sampajjati, so catupārisuddhisīlaṃ hoti. Iti imasmiṃ sutte ekādasasu ṭhānesu
arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.
                        4. Dhammaññūsuttavaṇṇanā
     [68] Catutthe kālaṃ jānātīti yuttappattakālaṃ jānāti. Ayaṃ kālo
uddesassāti ayaṃ buddhavacanaṃ uggaṇhanakālo. Paripucchāyāti atthānatthaṃ
kāraṇākāraṇaṃ paripucchāya. Yogassāti yoge kammaṃ pakkhipanassa. Paṭisallānassāti
nilīyanassa ekībhāvassa. Dhammānudhammapaṭipannoti navannaṃ lokuttaradhammānaṃ anurūpadhammaṃ
pubbabhāgapaṭipadaṃ paṭipanno. Evaṃ kho bhikkhave bhikkhu puggalaparoparaññū hotīti
evaṃ bhikkhu puggalānaṃ paroparaṃ tikkhamudubhāvaṃ jānanasamattho nāma hoti.
                       5. Pāricchattakasuttavaṇṇanā
     [69] Pañcame pannapalāsoti 1- patitapalāso. Jālakajātoti sañjātapattapupphajālo.
Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajātoti pāṭiekkaṃ
saṇṭhitena 2- suvibhattakena pattajālakena ca pupphajālakena ca samannāgato. Kuḍumalakajātoti 3-
sañjātamakulo. Kokāsakajātoti 4- avikasitehi mahākucchīhi sambhinnamukhehi
pupphehi samannāgato. Sabbaphāliphulloti sabbākārena supupphito. Dibbe
cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni
dvādasavassasahassāni honti. Paricārentīti ito cito ca indariyāni cārenti,
kīḷanti ramantīti attho.
     Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ
bālasuriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto
@Footnote: 1 ka. paṇḍupalāsoti  2 cha.Ma. sañjātena
@3 cha.Ma. kuṭumalakajāto  4 cha.Ma. korakajāto



The Pali Atthakatha in Roman Character Volume 16 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=16&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4535&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]