ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 204.

Mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ
gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto
uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto
sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto
pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo
ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa
devarañño āsanaṃ attharīyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ
devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti, devā devasabhaṃ pavisitvā
nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā
devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ
viya karoti. Ekacce pana 1- devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi
kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi
gandhacuṇṇehi sañjātamanosilārāgaṃ  viya karoti. Evaṃ sā kīḷā catūhi
māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anuppharituṃ ānubhāvo.
     Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā
satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha
pabbajjāya cetetīti pabbajissāmīti cinteti. Devānanti devānaṃ viya. Yāva
brahmalokā saddo abbhuggacchatīti paṭhavītalato yāva brahmalokā sādhukārasaddena
sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anuppharaṇānu-
bhāvo. Imasmiṃ pana sutte catupārisuddhisīlaṃ pabbajjāsannisitaṃ hoti, kasiṇaparikammaṃ
paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamagga-
sannisitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo
hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ
kathitanti veditabbaṃ.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=16&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4557&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]