ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 205.

                        6. Sakkaccasuttavaṇṇanā
     [70] Chaṭṭhe parisuddhā ca bhavissantīti bhiyyoso mattāya parisuddhā
bhavissanti nimmalā. Sakammāragatoti ettha sakāro nipātamattaṃ, kammāragato
kammāruddhanagatoti attho.
                        7. Bhāvanāsuttavaṇṇanā
     [71] Sattame ananuyuttassāti na yuttappayuttassa hutvā viharato. Seyyathāpi
bhikkhave kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā.
Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti sukkapakkhaupamāyaeva
attho veditabbo. Seyyathāpīti opammatthe nipāto. Apīti sambhāvanatthe.
Ubhayenāpi seyyathāpi nāma bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā
dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato
ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evañhi loke
siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā
adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā
sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā
suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammā paribhāvitānīti kālena
kālaṃ suṭṭhu samantato paribhāvitāni, kukkuṭagandhaṃ gaṇhāpitānīti attho.
     Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena
appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Athakho bhabbāva teti
athakho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi
yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na
pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 205. http://84000.org/tipitaka/read/attha_page.php?book=16&page=205&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4582&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4582&pagebreak=1#p205


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]