ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 208.

Vipassanāñāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya
kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi
ceva himodakena ca paripakkaparitintānaṃ 1- bandhanānaṃ dubbalabhāvo viya vipassanā-
ñāṇapītipāmojjehi saṃyojanānaṃ bhiyyoso mattāya dubbalabhāvo, pāvussakamegho viya
arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa
rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne
ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo,
pūtibandhanāya nāvāya kiñci kālaṃ ṭhānaṃ 2- viya khīṇasaṃyojanassa arahato mahājanaṃ
anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā
apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakakkhandhabhedena anupādisesāya
nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ
dubbalatā dīpitā.
                      8. Aggikkhandhopamasuttavaṇṇanā
     [72] Aṭṭhamaṃ atthuppattiyaṃ kathitaṃ. Atthuppatti panassa heṭṭhā
cūḷaccharāsaṅghātasuttavaṇṇanāya 3- vitthāritāeva. Passatha noti passatha nu.
Āliṅgitvāti upagūhitvā. Upanisīdeyyāti samīpe nissāya nisīdeyya.
Upanipajjeyyāti upagantvā nipajjeyya. Ārocayāmīti ācikkhāmi. Paṭivedayāmīti
paṭivedetvā jānāpetvā kathemi. Vālarajjuyāti assavālagovālehi vaṭṭitarajjuyā.
Paccorasminti uramajjhe. Pheṇuddehakanti pheṇaṃ uddahitvā, 4- ussādetvāti
attho. Attatthanti attano diṭṭhadhammikasamparāyikalokiyalokuttaraṃ atthaṃ.
Paratthobhayatthesupi eseva nayo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ
cūḷaccharāsaṅghātasuttassa 5- atthuppattiyaṃ kathitameva.
@Footnote: 1 cha.Ma. parisukkha....  2 Sī. kañcikālaṭṭhānaṃ  3 mano. pū. 1/51/54
@4 cha.Ma. uddehitvā  5 aṅ.ekaka. 20/53-55/9 accharāsaṅghātavagga



The Pali Atthakatha in Roman Character Volume 16 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=16&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4650&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4650&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]