ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 214.

Paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ 1- adhivacanaṃ. Vājamettha pivantīti
vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasayutta-
dakkhiṇassa 2- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi
pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa
sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
     Kalampi te nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa metta-
cittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti
attho. Na jinātīti na attanā parassa jāniṃ karoti. Na jāpayeti na parena
parassa jāniṃ kāreti. Mettaṃsoti mettāsamādhicittakoṭṭhāso 3- hutvā. Sabba-
bhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ
vā puggalaveraṃ vā natthi.
                         2. Paññāsuttavaṇṇanā
     [2] Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. Paññāyāti
vipassanāya. Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibbanti bahalaṃ. 4-
Paripucchatīti atthapālianusandhipubbāparāni 5- pucchati. Paripañhatīti pañhaṃ karoti,
idañcidañca paripucchissāmīti vitakketi. Dvayenāti duvidhena. Anānākathikoti
anānattakathiko hoti. Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ
vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ sesakammaṭṭhānamanasikāropi
pavattati. 6-  Jānaṃ jānātīti jānitabbaṃ jānāti. Passaṃ passatīti passitabbaṃ passati.
Piyatāyāti piyabhāvatthāya. Garutāyāti garubhāvatthāya. Bhāvanāyāti bhāvanatthāya guṇa-
sambhāvanāya vā. Sāmaññāyāti samaṇadhammatthāya. Ekībhāvāyāti nirantarabhāvatthāya.
@Footnote: 1 Ma. sataghātassetaṃ  2 Ma. sattarasasattarasakadakkhiṇassa, cha. sattarasakadakkhiṇassa
@3 cha.Ma. mettāyamānacittakoṭṭhāso  4 Ma. balavaṃ
@5 cha.Ma.....pubbāparaṃ  6 cha.Ma. vaṭṭati



The Pali Atthakatha in Roman Character Volume 16 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=16&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4764&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4764&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]