ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 215.

                      3-4. Appiyasuttadvayavaṇṇanā
     [3-4] Tatiye appiyapasaṃsīti appiyajanassa pasaṃsako vaṇṇabhāṇī. Piyagarahīti
piyajanassa nindako garahako. Catutthe anavaññattikāmoti "aho vata maṃ aññena
avajāneyyun"ti  anavajānanakāmo. Akālaññūti kālākālaṃ 1- na jānāti, akāle
katheti. Asucīti asucikāyakammādīhi samannāgato.
                      5. Paṭhamalokadhammasuttavaṇṇanā
     [5] Pañcame lokassa dhammāti lokadhammā. Etehi vimuttā 2- nāma natthi,
buddhānaṃpi honti. Tenevāha lokaṃ anuparivattantīti anubandhanti nappajahanti,
lokato na nivattantīti attho. Loko ca aṭṭha lokadhamme anuparivattatīti ayañca
loko ete anubandhati na pajahati, tehi dhammehi na nivattatīti attho.
     Lābho alābhoti lābhe āgate alābho āgatoyevāti veditabbo. Ayasādīsupi
eseva nayo. Avekkhati vipariṇāmadhammeti "vipariṇāmadhammā ime"ti evaṃ avekkhati.
Vidhūpitāti vidhamitā viddhaṃsitā. Padañca ñatvāti nibbānapadaṃ jānitvā.
Sammappajānāti bhavassa pāragūti bhavassa pāraṃ gato nipphattiṃ matthakaṃ patto, nibbānapadaṃ
ñatvāva taṃ pāraṃ gatabhāvaṃ sammappajānātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                      6. Dutiyalokadhammasuttavaṇṇanā
     [6] Chaṭṭhe ko visesoti kiṃ visesakāraṇaṃ. Ko adhippāyasoti 3- ko adhikap-
payogo. Pariyādāyāti gahetvā pariniṭṭhapetvā. Idhāpi vaṭṭavivaṭṭameva kathitaṃ.
                      7. Devadattavipattisuttavaṇṇanā
     [7] Sattame acirapakkanteti saṃghaṃ bhinditvā nacirapakkante. Ārabbhāti
@Footnote: 1 cha.Ma. kathākālaṃ  2 Ma. mutto, cha. muttā  3 cha.Ma. adhippayāsoti



The Pali Atthakatha in Roman Character Volume 16 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=16&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4788&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4788&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]