ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 216.

Āgamma paṭicca sandhāya. Attavipattinti attano vipattiṃ vipannākāraṃ. Sesapadesupi
eseva nayo. Abhibhuyyāti abhibhavitvā madditvā.
                       8. Uttaravipattisuttavaṇṇanā
      [8] Aṭṭhame vaṭṭajālikāyanti 1- evaṃnāmake vihāre. So kira vaṭṭavane 2-
niviṭṭhattā vaṭṭajālikāti saṅkhaṃ gato. 3- Pāturahosīti imamatthaṃ devarañño
ārocessāmīti āgantvā 4- pākaṭo ahosi. Ādibrahmacariyakoti sikkhāttayasaṅgahassa
sakalabrahmacariyassa 5- ādibhūto.
                         9. Nandasuttavaṇṇanā
     [9] Navame kulaputtoti jātikulaputto. Balavāti thāmasampanno. Pāsādikoti
rūpasampattiyā pasādajanako. Tibbarāgoti bahalarāgo. 6- Kimaññatthātiādīsu 7-
ayamattho:- kimaññena kāraṇena kathitena, ayaṃ nando indriyesu guttadvāro
bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato, yehi 8- nando
sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Sace imehi kāraṇehi samannāgato
nābhavissa, na sakkuṇeyyāti. Itiha tatrāti 9- evaṃ tattha. Imasmiṃ sutte vaṭṭameva
kathitaṃ.
                       10. Kāraṇḍavasuttavaṇṇanā
     [10] Dasame aññenāññaṃ paṭicaratīti aññena kāraṇena vacanena vā
aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. Bahiddhā kathaṃ apanāmetīti bāhirato
@Footnote: 1 Sī. dhavajālikāyanti, cha.Ma. vaṭajālikāyanti  2 cha.Ma. vaṭavane
@3 Sī. niṭṭhaṃ gato  4 cha.Ma. gantvā
@5 cha.Ma. sikkhattayasaṅgahassa sakalasāsanabrahmacariyassa  6 Sī. balavarāgo
@7 cha.Ma. kimaññatrāti  8 Sī.,Ma. yena  9 cha.Ma. tatthāti



The Pali Atthakatha in Roman Character Volume 16 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=16&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4809&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4809&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]