ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 217.

Aññaṃ āgantukakathaṃ otāreti. 1- Apaneyyoti nīharitabbo esa. 2- Samaṇadūsīti
samaṇadūsako. Samaṇapalāpoti vīhīsu vīhipalāpo viya nissāratāya samaṇesu samaṇa-
palāPo. Samaṇakaraṇḍavoti samaṇakacavaro. Bahiddhā nāsentīti bahi nīharanti. Yavakaraṇeti
yavakkhette. Phusayamānassāti 3- ucce ṭhāne ṭhatvā mahāvāte ophunīyamānassa.
Apasammajjantīti sāradhaññānaṃ ekato dubbaladhaññānaṃ ekato karaṇatthaṃ punappunaṃ
apasammajjantīti, apasammajjanīsaṅkhātena vātaggāhinā suppena vā vatthena vā
nīharanti. 4- Daddaranti daddarasaddaṃ. 5-
     Saṃvāsāyāti 6- saṃvāsena. Vijānethāti 7- jāneyyātha. Santavācoti saṇhavāco.
Janavatīti janamajjhe. Raho karoti karaṇanti karaṇaṃ vuccati pāpakammaṃ, taṃ raho
paṭicchanno hutvā karoti. Saṃsappī ca musāvādīti saṃsappitvā musāvādī, musā
bhaṇanto saṃsappati phandatīti attho. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu
vaṭṭavivaṭṭaṃ kathitanti.
                         Mettāvaggo paṭhamo
                         --------------
                            2. Mahāvagga
                        1. Verañjasuttavaṇṇanā
       [11] Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha
vuttanakārena yojetvā evamatthato veditabbāni 8- "na vandati nāsanā vuṭṭhāti,
nāpi `idha bhonto nisīdantū'ti evaṃ āsanena vā nimantetī"ti. Ettha hi vāsaddo
@Footnote: 1 Ma. osāreti  2 cha.Ma. apaneyyesoti apaneyyo nīharitabbo esa
@3 cha.Ma. phuṇamānassāti  4 Sī.,ka. paharanti  5 Sī.,ka. babbarasaddaṃ
@6 cha.Ma. saṃvāsāyanti  7 cha.Ma. vijānāthāti  8 cha.Ma. evamettha attho veditabbo



The Pali Atthakatha in Roman Character Volume 16 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=16&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=4831&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=4831&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]