ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 229.

Jāto, tato sattānaṃ cutipaṭisandhipaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ
dibbacakkhuñāṇavijjāya jāto, puna catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā
tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi.
Sā ca me jāti ariyā sundarā parisuddhāti 1- idaṃ dasseti. Evaṃ dassento
ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ,
āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe
pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi.
     Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ
anukampamānena vinigūhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ vijjāttayap-
pakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo
taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā "īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ
sabbaguṇasamannāgataṃ sabbaññuṃ `aññesaṃ abhivādanādikammaṃ na karotī'ti avacaṃ,
dhiratthu vata bho aññāṇan"ti attānaṃ garahitvā "ayaṃ idāni loke ariyāya
jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho"ti
niṭṭhaṃ gantvā bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamoti.
Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho
gotamātiādimāha. Taṃ vuttatthamevāti.
                          2. Sīhasuttavaṇṇanā
     [12] Dutiye abhiññātāti ñātā paññātā pākaṭā. Santhāgāreti
mahājanassa vissamanatthāya 2- kate agāre. Sā kira santhāgārasālā nagaramajjhe
ahosi, catūsu dvāresu 3- ṭhitānaṃ paññāyati, catūhi disāhi āgatā manussā paṭhamaṃ
@Footnote: 1 cha.Ma. suparisuddhāti  2 Sī. mahājanassa santhambhanāgāre vissamanatthāya  3 cha.Ma. catūsu
@ṭhānesu



The Pali Atthakatha in Roman Character Volume 16 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=16&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5107&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5107&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]