ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 238.

Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ hetaṃ, 1- kiṃ imināti attho. Na
ca paneteti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi
abbhācikkhantā na jīranti 2- abbhakkhānassa antaṃ na gacchantīti attho. Athavā
lajjanaṭṭhena idaṃ jīrantīti 3- padaṃ daṭṭhabbaṃ. Na lajjantīti attho.
                       3. Assājānīyasuttavaṇṇanā
     [13] Tatiye aṅgehīti guṇaṅgehi. Tassaṃ disāyaṃ jāto hotīti tassaṃ sindhu-
nadītīradisāyaṃ jāto hoti. Aññepi bhadrā assājānīyā tattheva jāyanti. Allaṃ
vā sukkhaṃ vāti allatiṇaṃ vā sukkhatiṇaṃ vā. Na ca aññe 4- asse ubbejetāti
na aññe asse ubbejeti na paharati na sahati 5- na kalahaṃ karoti. Sāṭheyyānīti saṭhabhāvā.
Kūṭeyyānīti kūṭabhāvā. Jimheyyānīti jimhabhāvā. Vaṅkeyyānīti vaṅkabhāvā.
Iccassa catūhipi padehi asikkhitabhāvova kathito. Vāhīti vahanasabhāvo dinnovāda-
paṭikaro. Yāva jīvitamaraṇapariyādānāti yāva jīvitassa maraṇena pariyādānā. 6- Sakkaccaṃ
paribhuñjatīti amataṃ viya paccavekkhitvā samaññeva 7- paribhuñjati.
Purisathāmenātiādīsu ñāṇathāmādayopi 8- kathitā. Saṇṭhānanti osakkanaṃ. 9-
                       4. Assakhaḷuṅkasuttavaṇṇanā
     [14] Catutthe "pehī"ti vuttoti "gacchā"ti vutto. Piṭṭhito rathaṃ
pavattetīti 10- khandhaṭṭhikena yuggaṃ uppīḷitvā 11- pacchimadisābhāgena 12- rathaṃ
pavattento osakkati. Pacchā laṅghipati kubbaraṃ paharatīti 13- dve pacchimapāde
ukkhipitvā tehi paharitvā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. na jiridanti
@3 cha.Ma. lajjanatthe idaṃ jiridantīti  4 cha.Ma. nāññe  5 cha.Ma. na ḍaṃsati
@6 cha.Ma. pariyosānā  7 cha. ayaṃ pāṭho na dissati  8 cha.Ma. ñāṇathāmādayo
@9 cha.Ma. osakkanaṃ paṭippassaddhi  10 Sī. paṭivattetīti  11 Sī. khandhaṭṭhito yuggaṃ
@ubbaṭṭitvā  12 cha.Ma. pacchimabhāgena  13 cha.Ma. pacchā laṅghati, kubbaraṃ hantīti,
@ka. pacchā laṃghipati kubbaraṃ hantīti



The Pali Atthakatha in Roman Character Volume 16 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=16&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5321&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]