ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 239.

Rathakubbaraṃ bhindati. Tidaṇḍaṃ bhañjatīti rathassa purato tayo daṇḍakā honti,
te bhañjati. Rathīsāya satthiṃ ussajjitvāti sīsaṃ nāmetvā yugaṃ bhūmiyaṃ pātetvā
satthinā rathīsaṃ paharitvā. Ajjhomaddatīti dvīhi purimapādehi īsaṃ maddanto
tiṭṭhati. Ubbaṭumaṃ rathaṃ karotīti thalaṃ vā kaṇṭakaṭṭhānaṃ vā rathaṃ āropeti.
Anādiyitvāti amanasikatvā agaṇitvā. Mukhādhānanti mukhaṭṭhapanatthāya dinnaṃ
ayasaṅkhalikaṃ. Khīlaṭṭhāyīti cattāro pāde thambhe viya niccalaṃ ṭhapetvā khīlaṭṭhānasadisena
ṭhānena tiṭṭhati. Imasmiṃ sutte vaṭṭameva kathitaṃ.
                          5. Malasuttavaṇṇanā
     [15]  Pañcame asajjhāyamalāti uggahitamantānaṃ asajjhāyakaraṇaṃ malaṃ nāma
hoti. Anuṭṭhānamalā gharāti uṭṭhānaviriyābhāvo gharānaṃ malaṃ nāma. Vaṇṇassāti
sarīravaṇṇassa. Rakkhatoti yaṅkiñci attano santakaṃ rakkhantassa. Avijjā paramaṃ
malanti tato sesākusaladhammamalato aṭṭhasu ṭhānesu aññāṇabhūtā vaṭṭamūlasaṅkhātā
bahalandhakāraavijjā 1- paramaṃ malaṃ. Tato hi malataraṃ nāma natthi. Imasmiṃpi sutte
vaṭṭameva kathitaṃ.
                        6. Dūteyyasuttavaṇṇanā
     [16] Chaṭṭhe dūteyyanti dūtakammaṃ. Gantumarahatīti taṃ dūteyyasaṅkhātaṃ sāsanaṃ
dhāretvā harituṃ arahati. Sotāti yo taṃ assa sāsanaṃ 2- deti, tassa sotā.
Sāvetāti taṃ uggaṇhitvā "idaṃ nāma tumhehi vuttan"ti paṭisāvetā. Uggahetāti
suggahitaṃ katvā uggahetā. Dhāretāti sudhāritaṃ katvā dhāretā. Viññātāti
atthānatthassa 3- atthaṃ jānitā. Viññāpetāti paraṃ vijānāpetā. Sahitā sahitassāti
@Footnote: 1 Sī. aññāṇatā vaṭṭamūlasaṅkhātamalanti avijjā, Ma. aññāṇabhūtā
@vaṭṭamūlasaṅkhātamalandhakārā avijjā  2 Sī.,ka. yassa sāsanaṃ  3 Ma. attanā tassa



The Pali Atthakatha in Roman Character Volume 16 Page 239. http://84000.org/tipitaka/read/attha_page.php?book=16&page=239&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5346&pagebreak=1#p239


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]