ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 24.

Pavattessati, evaṃpi no kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjatīti 1-
kulavaṃsānurūpāya paṭipattiyā attānaṃ dāyajjārahaṃ karonto amhākaṃ santakaṃ dāyajjaṃ
paṭipajjissati. Dakkhiṇaṃ anuppadassatīti pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ
anuppadassati.
      Santo sapparisāti imasmiṃ ṭhāne mātāpitūsu sammā paṭipattiyā santo
sappurisāti veditabbā. Pubbe katamanussaranti mātāpitūhi paṭhamataraṃ kataguṇaṃ
anussarantā. Ovādakārīti mātāpitūhi dinnassa ovādassa kattā. Bhataposīti
yehi bhato, tesaṃ posako. Pasaṃsiyoti diṭṭheva dhamme mahājanena pasaṃsitabbo hoti.
                      10. Mahāsālaputtasuttavaṇṇanā
     [40] Dasame mahāsālāti mahārukkhā. Sākhāpattapalāsena vaḍḍhantīti
khuddakasākhāhi ca pattasaṅkhātena ca palāsena vaḍḍhanti. Araññasminti agāmake
padese. Brahāvaneti mahāvane aṭaviyaṃ 2- sesaṃ sabbattha uttānamevāti.
                         Sumanavaggo catuttho.
                           -----------
                          5. Muṇḍarājavagga
                         1. Ādiyasuttavaṇṇanā
     [41] Pañcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni.
Uṭṭhānaviriyādhigatehīti uṭṭhānasaṅkhātena viriyena adhigatehi. Bāhābalaparicitehīti
bāhubalena sañcitehi. Sedāvakkhittehīti sede 3- avakkhipetvā 4- uppāditehi.
Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusaladhammaṃ akopetvā dhammena 5-
laddhehi. Pīṇetīti pīṇaṃ 6- thūlaṃ karoti. Sesamettha catukkanipāte vuttanayeneva
veditabbaṃ. Dutiyaṃ uttānatthameva.
@Footnote: 1 cha.Ma. paṭipajjissatīti  2 Sī. brahāti mahā, vaneti aṭaviyaṃ, Ma. brahāvaneti aṭaviyaṃ
@3 cha.Ma. sedaṃ  4 Sī. avakkhitvā  5 cha. ayaṃ pāṭho na dissati  6 cha.Ma. pīṇitaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 24. http://84000.org/tipitaka/read/attha_page.php?book=16&page=24&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=535&pagebreak=1#p24


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]