ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 244.

     Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇīti rattanīlādībhedā
anekavidhā. 1- Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti
dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā
anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti
kavaramaṇī. 2- Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakanāgāpi.
     Aṭṭha  pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi dvattiṃsapi
catusaṭṭhipi satampi sahassampi, pahārādena aṭṭha kathitā, ahampi teheva sarikkhake
katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya
tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta
anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiya-
dhammā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya
āditova sīlapūraṇādiṃ akatvā arahattapaṭivedho nāma natthīti, 3- paṭipāṭiyā pana
sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.
     Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti
asaṅkhyeyyepi kappe buddhesu anuppajjantesu 4- ekasattopi parinibbātuṃ na
sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ
samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ
"pūrā nibbānadhātū"ti.
                        10. Uposathasuttavaṇṇanā
     [20] Dasame nisinno hotīti uposathakaraṇatthāya upāsikāya ratanapāsāde
nisinno. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā
@Footnote: 1 cha.Ma. rattanīlādibhedo anekavidho 2 cha.Ma. kabaramaṇi
@3 cha.Ma. natthi 4 cha.Ma. anuppannesu



The Pali Atthakatha in Roman Character Volume 16 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=16&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5466&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5466&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]