ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 245.

"sacāhaṃ imasmiṃ puggale nisinneyeva pātimokkhaṃ uddisissāmi, sattadhā tassa
muddhā phalissatī"ti tassa anukampāya tuṇhīyeva ahosi. Abhikkantāti atikkantā
parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhamukhiyā.
Aparisuddhā ānanda parisāti "asukapuggalo aparisuddho"ti avatvā "aparisuddhā
ānanda parisā"ti āha. Sesaṃ sabbattha uttānamevāti.
                          Mahāvaggo dutiyo.
                         ---------------
                           3. Gahapativagga
                        1. Paṭhamauggasuttavaṇṇanā
     [21] Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ
bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti. Tesu aññatarasmiṃ
āsane nisīdi. Te 1- suṇāhīti te suṇāhi, taṃ vā aṭṭhavidhaṃ acchariyaṃ abbhutadhammaṃ 2-
suṇāhi. Cittaṃ pasīdīti "buddho nu kho na buddho nu kho"ti vitakkamattaṃpi na
uppajji, ayameva buddhoti cittuppādo pasanno anāvilo ahosi. Sakāni vā
ñātikulānīti attano yāpanamattaṃ dhanaṃ gahetvā ñātigharāni gacchatu. Kassa vo dammīti
katarapurisassa tumhe dadāmi, ārocetha me attano adhippāyaṃ. Appaṭivibhattāti
"ettakaṃ dassāmi ettakaṃ na dassāmi, idaṃ dassāmi idaṃ na dassāmī"ti
cittaṃ uppādentena hi paṭivibhattā nāma hoti, mayhaṃ pana na evaṃ. Athakho
saṃghikā viya gaṇasantakā viya ca sīlavantehi saddhiṃ sādhāraṇāyeva. Sakkaccaṃyeva
payirupāsāmīti sahatthā upaṭṭhahāmi, cittīkārena upasaṅkamāmi.
@Footnote: 1 cha.Ma. taṃ 2 cha.Ma. acchariyadhamma



The Pali Atthakatha in Roman Character Volume 16 Page 245. http://84000.org/tipitaka/read/attha_page.php?book=16&page=245&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5489&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5489&pagebreak=1#p245


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]