ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 247.

Gandhamālāvilepanacuṇṇādīni 1- gahetvā yena bhagavā tenupasaṅkami. Saṅgahavatthūnīti
saṅgaṇhanakāraṇāni. 2- Tehāhanti tehi ahaṃ. Taṃ dāne saṅgaṇhāmīti
naṅgalabalibaddabhattabījādīni ceva gandhamālāvilepanacuṇṇādīni 3- ca datvā saṅgaṇhāmi.
Peyyavācenāti 4- ammatātabhātarabhaginītiādikena kaṇṇasukhena mudukena piyavacanena
saṅgaṇhāmi. Atthacariyāyāti "imassa dānena vā piyavacanena vā kiccaṃ natthi,
atthacariyāya saṅgaṇhitabbayuttako ayan"ti ñatvā uppannakiccanittharaṇasaṅkhātāya
atthacariyāya saṅgaṇhāmi. Samānattatāyāti "imassa dānādīhi kiccaṃ natthi,
samānattatāya saṅgaṇhitabbo ayan"ti ñatvā 5- ekato khādanapivananisajjādīhi
attanā samānaṃ katvā saṅgaṇhāmi. Daliddassa kho no tathā sotabbaṃ
maññantīti daliddassa kiñci dātuṃ vā kātuṃ vā asakkontassa, yathā daliddassa
no tathā sotabbaṃ maññanti, mama pana sotabbaṃ maññanti, dinnovāde tiṭṭhanti,
na me anusāsaniṃ atikkamitabbaṃ maññanti. Yoni kho tyāyanti upāyo kho
te ayaṃ. Imesu pana dvīsupi suttesu satthārā sīlacāgapaññā missikā kathitāti
veditabbā.
                      5-6. Mahānāmasuttādivaṇṇanā
     [25-26] Pañcame atthūpaparikkhī 6- hotīti atthānatthaṃ kāraṇākāraṇaṃ
upaparikkhitā hoti. Chaṭṭhe saddhāsīlacāgā missakā kathitā.
                        7. Paṭhamabalasuttavaṇṇanā
     [27] Sattame ujjhattibalāti ujjhānabalā. Bālānaṃ hi "yaṃ asuko
idañcidañca āha, maṃ so āha, 7- na aññan"ti evaṃ ujjhānameva balaṃ.
@Footnote: 1 cha.Ma. gandhamālavilepanacuṇṇāni 2 Sī. naṅgalabalibaddabhattavatthādīni
@3 cha.Ma. gandhamālamūlādīni  4 cha.Ma. peyyavajjenāti  5 cha.Ma. ayaṃ pāṭho na dissati
@6 cha.Ma. atthūpaparikkhitā 7 Sī. yaṃ assa kodhacittaṃ, tathā maṃ so āha



The Pali Atthakatha in Roman Character Volume 16 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=16&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5533&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5533&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]