ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 248.

Nijjhattibalāti "na idaṃ evaṃ, nāmetan"ti atthānatthanijjhāpanaṃyeva balaṃ.
Paṭisaṅkhānabalāti paccavekkhaṇabalā. Khantibalāti adhivāsanakkhantibalā. 1-
                        8. Dutiyabalasuttavaṇṇanā
     [28] Aṭṭhame balānīti ñāṇabalāni. Āsavānaṃ khayaṃ paṭijānātīti arahattaṃ paṭijānāti.
Aniccatoti hutvā abhāvākārena. Yathābhūtanti yathāsabhāvato. Sammappaññāyāti
sammāvipassanāmaggapaññāya. 2- Aṅgārakāsūpamāti santāpanaṭṭhena aṅgārakāsuyā
upamitā ime kāmā. 3- Vivekaninnanti phalasamāpattivasena nibbānaninnaṃ.
Vivekaṭṭhanti kilesehi vajjitaṃ dūrībhūtaṃ vā. Nekkhammābhiratanti pabbajjāya abhirataṃ.
Byantībhūtanti vigatantībhūtaṃ ekaṃsenāpi 4- anallīnaṃ vippayuttaṃ 5- visaṃsaṭṭhaṃ.
Āsavaṭṭhāniyehīti sampayogavasena āsavānaṃ kāraṇabhūtehi, kilesadhammehīti attho. Athavā
byantībhūtanti vigatantībhūtaṃ 6- nittaṇhanti 7- attho. Kuto? sabbaso
āsavaṭṭhāniyehi dhammehi, sabbehi tebhūmikadhammehīti attho. Imasmiṃ sutte
ariyamaggo lokiyalokuttaro kathito.
                         9. Akkhaṇasuttavaṇṇanā
     [29] Navame khaṇe kiccāni karotīti khaṇakicco, okāsaṃ labhitvāva
kiccāni karotīti attho. Dhammoti catusaccadhammo. Upasamikoti 8- kilesūpasamāvaho.
Parinibbānikoti kilesaparinibbānakaro. Catumaggañāṇasaṅkhātaṃ sambodhiṃ gacchati
sampāpuṇātīti sambodhagāmī. Dīghāyukaṃ devanikāyanti idaṃ asaññīdevanikāyaṃ 9-
sandhāya vuttaṃ. Aviññātāresūti ativiya aviññūsu.
     Suppavediteti sukathite. Antarāyikāti antarāyakaRā. Khaṇo vo mā upajjhagāti
ayaṃ  laddho khaṇo tumhe mā atikkami. Idha ce na 10- virādhetīti sace koci pamattacārī
@Footnote: 1 cha.Ma. adhivāsanabalā 2 cha.Ma. sahavipassanāya maggapaññāya 3 cha.Ma. kāmāti
@4 cha.Ma. vigatantabhūtaṃ ekadesenāpi 5 cha.Ma. visaṃyuttaṃ  6 cha.Ma. vigatavāyanti
@7  cha.Ma. ayaṃ pāṭho na dissati  8 cha.Ma. opasamikoti
@9 cha.Ma. asaññaṃ devanikāyaṃ 10 cha.Ma. naṃ



The Pali Atthakatha in Roman Character Volume 16 Page 248. http://84000.org/tipitaka/read/attha_page.php?book=16&page=248&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5556&pagebreak=1#p248


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]