ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 249.

Idha imaṃ khaṇaṃ labhitvāpi saddhammassa niyāmataṃ ariyamaggaṃ na 1- nirādheti na sampādeti.
Atītatthoti hāpitattho. Cirattanutapissatīti 2- ciraṃ rattaṃ socissati. Yathā
hi "asukaṭṭhāne bhaṇḍaṃ samuppannan"ti sutvā eko vāṇijo na gaccheyya,
aññe gantvā gaṇheyyuṃ, tesaṃ taṃ aṭṭhaguṇaṃpi dasaguṇaṃpi bhaveyya. Atha itaro
"mama attho atikkanto"ti anutappeyya, evaṃ yo idha khaṇaṃ labhitvā appaṭipajjanto
saddhammassa niyāmataṃ virādheti, so ayaṃ vāṇijova atītattho ciraṃ anutappissati
socissati. Kiñca bhiyyo avijjānivutoti 3- tathā. Paccavidunti paṭivijjhiṃsu.
Saṃvarāti sīlasaṃvaRā. Māradheyyasarānugeti 4- māradheyyasaṅkhātaṃ saṃsāraṃ anugate.
Pāragatāti 5- nibbānaṃ gatā. Ye pattā āsavakkhayanti ye arahattaṃ pattā. Evamidha
gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
                    10. Anuruddhamahāvitakkasuttavaṇṇanā
     [30] Dasame cetīsūti cetināmakānaṃ rājūnaṃ nivāsanaṭṭhānattā 6- evaṃladdhavohāre
raṭṭhe. Pācīnavaṃsadāyeti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye
nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādī
ti thero kira pabbajitvā paṭhamaṃ antovassamhiyeva samāpattilābhī hutvā sahassalokadhātu-
dassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā
evamāha "idhāhaṃ āvuso sāriputta dibbena cakkhunā visuddhena atikkantamānusakena
sahassalokaṃ olokemi. Āraddhaṃ kho pana me viriyaṃ asallīnaṃ, upaṭṭhitā sati
asammuṭṭhā, assaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana
meanupādāyaāsavehi cittaṃ na vimuccatī"ti atha naṃ thero āha "yaṃ kho
te āvuso anuruddha evaṃ hoti `ahaṃ dibbena cakcunā .pe. Olokemī"ti,
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. cirattaṃ anutapissatīti
@3 Sī. avijjānivasutopi  4 cha.Ma. mādheyyaparānugeti
@5 cha.Ma. pāraṅgatāti  6 cha.Ma. nivāsaṭṭhānattā



The Pali Atthakatha in Roman Character Volume 16 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=16&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5581&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5581&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]