ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 253.

     Manomayenāti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi 1-
idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappoti yathā mayhaṃ vitakko
ahosi, tato uttariṃ aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ
sabbaṃ uttānatthamevāti. 2-
                         Gahapativaggo tatiyo.
                         ---------------
                            4. Dānavagga
                        1. Paṭhamadānasuttavaṇṇanā
     [31] Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ
disvāva 3- taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmīti na
kilameti. Bhayāti "ayaṃ adāyako akārako"ti garahabhayā, apāyabhayā vā. Adāsi
meti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate
idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ buddhādīhi
paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti
samathavipassanācittassa alaṅkāratthañceva parikkhāratthañca deti. Dānañhi cittaṃ muduṃ
karoti. Yena laddhaṃ hoti, 4- so "laddhaṃ me"ti muducitto hoti. Yena dinnaṃ, sopi
"dinnaṃ mayā"ti muducitto hoti, iti ubhinnaṃ cittaṃ muduṃ karoti. Teneva
"adantadamanan"ti vuccati. Yathāha:-
           "adantadamanaṃ dānaṃ          adānaṃ dantadūsakaṃ 5-
            dānena piyavācāya 6-     unnamanti namanti cāti.
@Footnote: 1 Sī. nimmitakāyopi  2 cha.Ma. sesaṃ sabbattha uttānamevāti
@3 cha.Ma. disvā  4 cha.Ma. yena laddho
@5 Sī. dānaṃ sabbatthasādhakaṃ, visuddhi. 2/108 brahmavihāraniddesa  6 ka. anena
@piyavācena, su.vi. 3/336/243



The Pali Atthakatha in Roman Character Volume 16 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=16&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5676&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5676&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]