ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 254.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamanti.
                       2. Dutiyadānasuttavaṇṇanā.
     [32] Dutiye saddhāti yāya saddhāya dānaṃ deti, sā saddhā. Hiriyanti
yāya hiriyā dānaṃ deti, sāva adhippetā. Kusalañca dānanti anavajjañca
dānaṃ. Diviyanti divaṅgamaṃ.
                        3. Dānavatthusuttavaṇṇanā
     [33] Tatiye dānavatthūnīti dānakāraṇāni. Chandā dānaṃ detīti pemena
dānaṃ deti. Dosāti dosena kuddho hutvā yaṃ atthi, taṃ vegena gaṇhitvā
deti. Mohāti mohena mūḷho deti. Bhayāti garahabhayena vā apāyabhayena vā,
tassa tasseva vā pana bhayena deti. Kulavaṃsanti kulappaveṇiṃ.
                         4. Khettasuttavaṇṇanā
     [34] Catutthe na mahapphalaṃ hotīti dhaññaphalena mahapphalaṃ na hoti. Na mahassādanti
yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na
phātiseyyanti tiseyyāpissa na hoti  vaḍḍhi, 1- tassa mahantaṃ vīhithambhasannivesaṃ
na hotīti attho. Unnāmaninnāmīti 2- thalaninnavasena visamatalaṃ. Tattha thale
udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharillanti 3- pattharitvā
ṭhitapiṭṭhipāsāṇehi ca khuddakamahantāhi 4-  ca sakkharāhi ca samannāgataṃ. Ūsaranti
ubbhidodakaṃ. 5- Na ca gambhīrasitanti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā
kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannanti na
udakāgamanasampannaṃ.
@Footnote: 1 Sī. na phātiyeyyāti vaḍḍhipissa na hoti  2 ka. uṇṇāmaninnāmīti
@3 cha.Ma. pāsāṇasakkharikanti  4 cha.Ma. khuddakapāsāṇehi  5 cha.Ma. ubbhinnaloṇaṃ



The Pali Atthakatha in Roman Character Volume 16 Page 254. http://84000.org/tipitaka/read/attha_page.php?book=16&page=254&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5700&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5700&pagebreak=1#p254


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]