ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 255.

Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ hoti. Na mātikāsampannanti
na khuddakamahantīhi udakamātikāhi sampannaṃ hoti. Na mariyādasampannanti na
kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva
veditabbāni.
     Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ
ropitaṃ. Deve sampādayantamhīti deve sammā vassante. Anītisampadā hotīti
kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Viruḷhīti vaḍḍhi dutiyā
sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaṃ
dhaññaphalaṃ catutthasampadā 1- hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti
sampannapañcavidhabhojanaṃ. 2- Sampadānanti tividhakusalasampadaṃ. Upanetīti sā bhojanasampadāti
upanayati. Kasmā? sampannaṃ hissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ
paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti
tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo
cittassa sampadaṃ avekallaṃ paripuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇaṃ
kammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti
vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti
paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi
vimutti sabbasampadā nāma hotīti.
                       5. Dānūpapattisuttavaṇṇanā
     [35] Pañcame dānūpapattiyoti dānapaccayā upapattiyo. Padahatīti 3- ṭhapeti.
Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīnedhimuttanti 4- hīnesu pañcasu
@Footnote: 1 cha.Ma. paripuṇṇaphalaṃ catutthī sampadā  2 cha.Ma. sampannaṃ vividhabhojanaṃ
@3 cha.Ma. dahantīti 4 cha.Ma. hīne vimuttanti



The Pali Atthakatha in Roman Character Volume 16 Page 255. http://84000.org/tipitaka/read/attha_page.php?book=16&page=255&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5722&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5722&pagebreak=1#p255


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]