ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 257.

Kālenāti yuttappayuttakālena. 1- Kappiyanti yaṃ kappiyaṃ, taṃ deti. Viceyya detīti
"imassa dinnaṃ mahapphalaṃ bhavissati, imassa na mahapphalan"ti evaṃ paṭiggāhakaṃ pariyesana-
vasena paṇidhāyavasena dānaṃ vā vicinitvā deti.
                        8. Sappurisasuttavaṇṇanā
     [38] Aṭṭhame atthāyāti atthatthāya. Hitāya sukhāyāti hitatthāya sukhatthāya.
Pubbapetānanti paralokagatānaṃ ñātīnaṃ. Imasmiṃ sutte anuppanne buddhe cakkavatti
rājāno bodhisattā paccekabuddhā labbhanti, buddhakāle buddhā ceva buddha-
sāvakā ca. Yathāvuttānañhi etesaṃ atthāya hitāya sukhāya saṃvattanti. Bahunnaṃ
vata atthāya, sappañño gharamāvasanti sappañño ghare vasanto bahunnaṃ vata atthāya
hoti. Pubbeti paṭhameva. Pubbekatamanussaranti mātāpitūnaṃ pubbakāraguṇe anussaranto.
Sahadhammenāti sakāraṇena paccayapūjanena pūjeti. Apāpe brahmacārinoti apacāyati, 2-
nīcavuttitaṃ nesaṃ āpajjati. Pesaloti piyasīlo.
                        9. Abhisandasuttavaṇṇanā
     [39] Navame dānānīti cetanādānāni. Aggaññānītiādīnaṃ padānaṃ 3- attho
heṭṭhā vuttoyeva.
                      10. Duccaritavipākasuttavaṇṇanā
     [40] Dasame pāṇātipātoti pāṇātipātacetanā. Sabbalahusoti sabbalahuko.
Appāyukasaṃvattanikoti 4- tena parittakena kammavipākena appāyuko hoti, dinnamattāya
vā paṭisandhiyā vilīyati mātukucchito nikkhantamatto vā. 5- Evarūpo hi na aññassa
kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattanikoti
@Footnote: 1 cha.Ma. yuttapattakālena  2 cha.Ma. apace brahmacārayoti brahmacārino apacayati
@3 cha.Ma. ayaṃ pāṭho na dissati  4 Sī.,Ma. sabbalahuso appāyukasaṃvattanikoti
@5 cha.Ma. nikkhantamatte vā



The Pali Atthakatha in Roman Character Volume 16 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=16&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5770&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5770&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]