ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 258.

Yathā kākaṇikamattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti.
Sapattaverasaṃvattaniko 1- hotīti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattāva 2-
bahukā honti. Yo ca naṃ passati, tasmiṃ veraṃ 3- uppādeti na nibbāyati. Evarūpo
hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando.
     Abhūtabbhakkhānasaṃvattaniko hotīti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci
kataṃ tasseva upari patati. Mittehi bhedanasaṃvattanikoti mittehi bhedaṃ saṃvatteti. Yaṃ
yaṃ mittaṃ karoti. So so bhijjatiyeva. Amanāpasaddasaṃvattanikoti amanāpasaddaṃ saṃvatteti.
Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne
tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo hi pharusavācāya gatamaggo
nāma. Anādeyyavācāsaṃvattanikoti aggahetabbavacanataṃ saṃvatteti, "tvaṃ kasmā kathesi,
ko 4- tava vacanaṃ gahessatī"ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo.
Ummattakasaṃvattaniko hotīti ummattakabhāvaṃ saṃvatteti. Tena hi 5- manusso
ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ
sutte vaṭṭameva kathitanti.
                         Dānavaggo catuttho.
                       ------------------
                           5. Uposathavagga
                        4. Vāseṭṭhasuttavaṇṇanā
     [44] Pañcamassa catutthe ime cepi vāseṭṭha mahāsālāti purato ṭhite
dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti:- ime tāva
@Footnote: 1 Sī. verasapattasaṃvattaniko  2 cha.Ma. sapattā ca
@3 cha.Ma. verameva  4 cha.Ma. ko hi  5 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 16 Page 258. http://84000.org/tipitaka/read/attha_page.php?book=16&page=258&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5793&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5793&pagebreak=1#p258


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]