ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 259.

Mahāsālā acetanā. Sace etepi sacetanā hutvā aṭṭhaṅgasamannāgataṃ uposathaṃ
upavaseyyuṃ, etesaṃpi so uposathupavāso 1- dīgharattaṃ hitāya sukhāya assa.
Manussabhūte 2- pana vattabbameva natthīti.
                        5. Anuruddhasuttavaṇṇanā
     [46] Chaṭṭhe yenāyasmā anuruddhoti tā kira devatā attano sampattiṃ
oloketvā "kiṃ nu kho nissāya ayaṃ amhehi sampatti laddhā"ti āvajjamānā theraṃ
disvā "mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ kārentassa 3- pādaparicārikā
hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimhā, gacchāma theraṃ ānetvā
imaṃ sampattiṃ anubhavissāmā"ti divāyeva 4- yenāyasmā anuruddho tenupasaṅkamiṃsu.
Tīsu ṭhānesūti tīsu kāraṇesu. Ṭhānaso paṭilabhāmāti khaṇeneva labhāma. Saddanti 5-
vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assūtiādīni nīlā tāva
jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakkesi. Tāpi
"idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāvan"ti tādisāva ahesuṃ.
     Accharikaṃ 6- vādesīti pāṇitalaṃ vādesi. Pañcaṅgikassāti ātataṃ vitataṃ
ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātataṃ nāma
cammapariyonaddhesu bheriādīsu ekatalaturiyaṃ, vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ
nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassāti
ākaḍḍhanasithilakaraṇādīhi sumucchitassa. Suppaṭipatāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ
suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassāti ye vādetuṃ kusalā chekā, tehi
vāditassa. Vaggūti madhuro 7- sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti
kāmetabbayutto. Khamanīyotipi pāṭho, divasaṃpi suyyamāno khamateva, na nibbindatīti
@Footnote: 1 cha.Ma. uposathavāso  2 cha.Ma. bhūte
@3 cha.Ma. karontassa  4 cha.Ma. divā
@5 cha.Ma. saranti  6 cha.Ma. accharaṃ  7 cha.Ma. cheko



The Pali Atthakatha in Roman Character Volume 16 Page 259. http://84000.org/tipitaka/read/attha_page.php?book=16&page=259&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5815&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5815&pagebreak=1#p259


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]