ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 265.

Appaññattesu mātugāmassa pabbajitattā pañcavassasatāni saddhammo tiṭṭheyya.
Paṭikacceva paññattā pana aparānipi pañcavassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttaṃ
vassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāppattakhīṇāsavavaseneva 1-
vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassa-
sahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañca-
vassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā
asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana
pariyattiyā antarahitāyapi ciraṃ pavattissatīti.
                        2. Ovādasuttavaṇṇanā
     [52] Dutiye bahussutoti idha sakalassāpi buddhavacanassa vasena bahussutabhāvo
veditabbo. Garudhammanti kāyasaṃsaggaṃ. Ayamettha saṅkhePo. Bhikkhunovādakavinicchayo
pana samantapāsādikāya vuttanayeneva veditabbo.
                        3. Saṅkhittasuttavaṇṇanā
     [53] Tatiye sarāgāyāti sarāgatthāya. Virāgāyāti virajjanatthāya. Saṃyogāyāti
vaṭṭe saṃyogatthāya. Visaṃyogāyāti vaṭṭe visaṃyogabhāvatthāya. Ācayāyāti vaṭṭassa
vaḍḍhanatthāya. No apacayāyāti na vaṭṭaviddhaṃsanatthāya. Dubbharatāyāti dupposanatthāya.
No subharatāyāti na sukhaposanatthāya. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ kathitaṃ,
dutiyavārena vivaṭṭaṃ kathitaṃ. Iminā ca pana ovādena gotamī arahattaṃ pattāti.
                        4. Dīghajāṇusuttavaṇṇanā
     [54] Catutthe byagghapajjāti idamassa nāmappaveṇivasena ālapanaṃ. Tassa
hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti.
@Footnote: 1 cha.Ma. paṭisambhidāpabhedappattakhīṇāsavānaṃ vaseneva



The Pali Atthakatha in Roman Character Volume 16 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=16&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5952&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5952&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]