ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 267.

                          6. Bhayasuttavaṇṇanā
     [56] Chaṭṭhe gabbhoti gabbhavāso. Diṭṭhadhammikāpīti sandiṭṭhikāgabbhavāsasadisā
punapi manussagabbhā. 1- Samparāyikāpīti ṭhapetvā manussagabbhā sesagabbhe. Ubhayaṃ ete
kāmā pavuccantīti bhayañca dukkhañca, bhayañca rogo ca, bhayañca gaṇḍo ca, bhayañca
sallañca, bhayañca saṅgo ca, bhayañca paṅko ca, bhayañca gabbho cāti evaṃ ubhayaṃ ete
kāmā pavuccanti. Sātarūpenāti kāmasukhena. Palipathanti vaṭṭapalipathaṃ. 2- Atikkammāti
imasmiṃ ṭhāne vipassanaṃ vaḍḍhetvā assa bhikkhuno arahattaṃ pattabhāvo gahito. Evarūpaṃ
hi pajaṃ 3- jātijarūpetaṃ tīsu bhavesu phandamānaṃ avekkhatīti sutte vaṭṭaṃ kathetvā
gāthāsu vivaṭṭaṃ kathitanti.  sattamaaṭṭhamāni uttānatthāneva.
                      9-10. Puggalasuttadvayavaṇṇanā
     [59-60] Navame ujubhūtoti kāyavaṅkādīnaṃ abhāvena ujuko. Paññāsīla-
samāhitoti paññāya ca sīlena ca samannāgato. Yajamānānanti  dānaṃ dadantānaṃ.
Puññapekkhānanti puññaṃ olokentānaṃ gavesantānaṃ. Opadhikanti upadhivipākaṃ,
adhibhūtaṃ vā nappamāṇaṃ. 4- Dasame samukkaṭṭhoti ukkaṭṭho uttamo. Sattānanti  sabba-
sattānaṃ. Sesamettha 5- uttānamevāti.
                          Gotamīvaggo chaṭṭho
                         ---------------
@Footnote: 1 Ma. mānusā  2 Sī. palipanti vaṭṭapalipaṃ  3 Sī. gatapalipaṃ taṃ evarūpaṃ pajaṃ
@4 Sī. avibhūtaṃ ṭhānaṃ appamāṇaṃ, cha.Ma. opadhibhūtaṃ ṭhānaṃ appamāṇaṃ  5 cha.Ma. sesaṃ
@sabbattha



The Pali Atthakatha in Roman Character Volume 16 Page 267. http://84000.org/tipitaka/read/attha_page.php?book=16&page=267&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5999&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=5999&pagebreak=1#p267


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]