ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 268.

                        7. 2. Bhūmicālavagga 1-
                         1. Icchāsuttavaṇṇanā
     [61] Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa.
Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti
catupaccayalābhāya. Socī ca  paridevī cāti sokī ca paridevī ca. 2- Socicca
parideviccātipi pāṭho. Cuto ca saddhammāti taṃkhaṇaṃyeva vipassanāsaddhammā cuto.
Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
                          2. Alaṃsuttavaṇṇanā
      [62] Dutiye alaṃ attano alaṃ paresanti attano ca paresañca hitapaṭipattiyaṃ
samattho pariyatto anucchaviko. Khippanisantīti khippaṃ upadhāreti khandhadhātuāyatanādīsu
kathiyamānesu te dhamme khippaṃ jānātīti attho. Imasmiṃ sutte samathavipassanā
kathitā. Puggalajjhāsayena pana desanāvilāsena cetaṃ matthakato paṭṭhāya heṭṭhā
otarantaṃ kathitanti.
                        3. Saṅkhittasuttavaṇṇanā
     [63] Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva.
Moghapurisāti mūḷahapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti
iriyāpathānubandhanena 3- anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ
apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādamevānuyuñjati,
dhammaṃ sutvā tattheva vasati, na samaṇadhammaṃ kātuṃ icchati. Tasmā bhagavā evaṃ
apasādetvā puna yasmā so arahattassa upanissayasampanno, tasmā taṃ ovadanto
@Footnote: 1 ka. cālavagga  2 ka. soci ca paridevi cāti soko ca paridevo ca
@3 cha.Ma. iriyāpathānugamanena



The Pali Atthakatha in Roman Character Volume 16 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=16&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6019&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6019&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]