ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 27.

Labheyya. Tathā tathā tattha parakkameyyāti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ
kareyya. Kammaṃ daḷhanti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ. Svāhaṃ
idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.
                         9. Kosalasuttavaṇṇanā
     [49] Navame upakaṇṇaketi kaṇṇamūle. Dummanoti duṭṭhumano. Pattakkhandhoti
patitakkhandho. Pajjhāyantoti cintayanto. Appaṭibhāṇoti nippaṭibhāṇo hutvā.
Sesaṃ heṭṭhā vuttanayameva.
                        10. Nāradasuttavaṇṇanā
     [50] Dasame ajjhomuñcitoti adhiomuñchito 1- gilitvā pariniṭṭhapetvā
gahaṇasabhāvāya atirekamucchāya taṇhāya samannāgato. Mahaccarājānubhāvenāti
mahatā rājānubhāvena, aṭṭhārasahi senīhi parivārito mahatiyā rājiddhiyā pāyāsīti
attho. Tagghāti ekaṃsatthe nipāto, ekaṃseneva sokasallaharaṇoti attho. Iti
rājā imaṃ ovādaṃ sutvā tasmiṃ ṭhito dhammena samena rajjaṃ kāretvā
saggaparāyano ahosi.
                        Muṇḍarājavaggo pañcamo.
                        Paṭhamapaṇṇāsako niṭṭhito.
                         --------------
@Footnote: 1 Sī.,Ma. adhimucchito



The Pali Atthakatha in Roman Character Volume 16 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=16&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=605&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=605&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]