ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 270.

Phāsuyevāti 1- iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu
viharati nāma.
                        4. Gayāsīsasuttavaṇṇanā
     [64] Catutthe etadavocāti attano padhānabhūmiyaṃ uppannaṃ vitakkaṃ bhikkhusaṃghassa
ārocetuṃ etaṃ "pubbāhaṃ bhikkhave"ti ādivacanaṃ avoca. Obhāsanti
dibbacakkhuñāṇobhāsaṃ. Ñāṇadassananti dibbacakkhubhūtañāṇasaṅkhātaṃ dassanaṃ.
Sannivutthapubbanti ekato vasitapubbaṃ. Imasmiṃ pana sutte dibbacakkhuñāṇaṃ
iddhavidhañāṇaṃ cetopariyañāṇaṃ yathākammūpagañāṇaṃ anāgataṃsañāṇaṃ paccuppannaṃsañāṇaṃ
atītaṃsañāṇaṃ pubbenivāsañāṇanti iminā tāva aṭṭha ñāṇāni pāliyaṃyeva āgatāni,
tehi pana saddhiṃ vipassanāñāṇāni cattāri maggañāṇāni cattāri phalañāṇāni cattāri
paccavekkhaṇañāṇāni cattāri paṭisambhidāñāṇāni cha asādhāraṇañāṇānīti etāni
ñāṇāni samodhānetvā kathentena evaṃ idaṃ suttaṃ kathitaṃ nāma hoti.
                       5. Abhibhāyatanasuttavaṇṇanā
     [65] Pañcame abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? paccanīkadhammepi
ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa
ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikamma-
vasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattaṃ hi nīlaparikammaṃ karonto kese
vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā
vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto
maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ
karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti.
Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.
@Footnote: 1 cha.Ma. phāsuṃyevāti



The Pali Atthakatha in Roman Character Volume 16 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=16&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6064&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6064&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]