ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Page 272.

Eko bahiddhā rūpāni passatī"ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva.
Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena. Suvaṇṇaṃ
dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā
panetesaṃ 1- sappāyatā visuddhimagge 2- cariyaniddese vuttā.
     Pañcamābhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti
vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni
ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana
obhāsavasena vuttaṃ. Nīlobhāsāni nīlappabhāyuttānīti attho. Etena tesaṃ suvisuddhataṃ
dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni 3- vuttāni.
"nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā
vaṇṇadhātuyā vā "tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ
visuddhimagge 4- vitthārato vuttamevāti.
                        6. Vimokkhasuttavaṇṇanā
     [66] Chaṭṭhe vimokkhāti kenaṭṭhena vimokkhā? adhimuccanaṭṭhena. Ko panāyaṃ
adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena
suṭṭhu muccanaṭṭho. Pitu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya
aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayampanattho pacchime
vimokkhe natthi, purimesu vimokkhesu atthi.
     Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ
rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti 5- bahiddhāpi
nīlakasiṇādīni
@Footnote: 1 cha.Ma. sā ca nesaṃ  2 visuddhi. 1/127-8 kammaṭṭhānaggahaṇaniddesa  3 cha.Ma. ayaṃ pāṭho
@na dissati  4 cha.Ma. visuddhi 1/156 paṭhavīkasiṇaniddesa  5 cha.Ma. bahiddhā rūpāni
@passatīti pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 16 Page 272. http://84000.org/tipitaka/read/attha_page.php?book=16&page=272&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6112&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6112&pagebreak=1#p272


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]